Declension table of ?pratisaṃhitā

Deva

FeminineSingularDualPlural
Nominativepratisaṃhitā pratisaṃhite pratisaṃhitāḥ
Vocativepratisaṃhite pratisaṃhite pratisaṃhitāḥ
Accusativepratisaṃhitām pratisaṃhite pratisaṃhitāḥ
Instrumentalpratisaṃhitayā pratisaṃhitābhyām pratisaṃhitābhiḥ
Dativepratisaṃhitāyai pratisaṃhitābhyām pratisaṃhitābhyaḥ
Ablativepratisaṃhitāyāḥ pratisaṃhitābhyām pratisaṃhitābhyaḥ
Genitivepratisaṃhitāyāḥ pratisaṃhitayoḥ pratisaṃhitānām
Locativepratisaṃhitāyām pratisaṃhitayoḥ pratisaṃhitāsu

Adverb -pratisaṃhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria