Declension table of ?pratisaṃhṛta

Deva

NeuterSingularDualPlural
Nominativepratisaṃhṛtam pratisaṃhṛte pratisaṃhṛtāni
Vocativepratisaṃhṛta pratisaṃhṛte pratisaṃhṛtāni
Accusativepratisaṃhṛtam pratisaṃhṛte pratisaṃhṛtāni
Instrumentalpratisaṃhṛtena pratisaṃhṛtābhyām pratisaṃhṛtaiḥ
Dativepratisaṃhṛtāya pratisaṃhṛtābhyām pratisaṃhṛtebhyaḥ
Ablativepratisaṃhṛtāt pratisaṃhṛtābhyām pratisaṃhṛtebhyaḥ
Genitivepratisaṃhṛtasya pratisaṃhṛtayoḥ pratisaṃhṛtānām
Locativepratisaṃhṛte pratisaṃhṛtayoḥ pratisaṃhṛteṣu

Compound pratisaṃhṛta -

Adverb -pratisaṃhṛtam -pratisaṃhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria