Declension table of ?pratisandheyā

Deva

FeminineSingularDualPlural
Nominativepratisandheyā pratisandheye pratisandheyāḥ
Vocativepratisandheye pratisandheye pratisandheyāḥ
Accusativepratisandheyām pratisandheye pratisandheyāḥ
Instrumentalpratisandheyayā pratisandheyābhyām pratisandheyābhiḥ
Dativepratisandheyāyai pratisandheyābhyām pratisandheyābhyaḥ
Ablativepratisandheyāyāḥ pratisandheyābhyām pratisandheyābhyaḥ
Genitivepratisandheyāyāḥ pratisandheyayoḥ pratisandheyānām
Locativepratisandheyāyām pratisandheyayoḥ pratisandheyāsu

Adverb -pratisandheyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria