सुबन्तावली ?प्रतिसन्देश

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिसन्देशः प्रतिसन्देशौ प्रतिसन्देशाः
सम्बोधनम्प्रतिसन्देश प्रतिसन्देशौ प्रतिसन्देशाः
द्वितीयाप्रतिसन्देशम् प्रतिसन्देशौ प्रतिसन्देशान्
तृतीयाप्रतिसन्देशेन प्रतिसन्देशाभ्याम् प्रतिसन्देशैः प्रतिसन्देशेभिः
चतुर्थीप्रतिसन्देशाय प्रतिसन्देशाभ्याम् प्रतिसन्देशेभ्यः
पञ्चमीप्रतिसन्देशात् प्रतिसन्देशाभ्याम् प्रतिसन्देशेभ्यः
षष्ठीप्रतिसन्देशस्य प्रतिसन्देशयोः प्रतिसन्देशानाम्
सप्तमीप्रतिसन्देशे प्रतिसन्देशयोः प्रतिसन्देशेषु

समास प्रतिसन्देश

अव्यय ॰प्रतिसन्देशम् ॰प्रतिसन्देशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria