Declension table of ?pratisandeṣṭavya

Deva

NeuterSingularDualPlural
Nominativepratisandeṣṭavyam pratisandeṣṭavye pratisandeṣṭavyāni
Vocativepratisandeṣṭavya pratisandeṣṭavye pratisandeṣṭavyāni
Accusativepratisandeṣṭavyam pratisandeṣṭavye pratisandeṣṭavyāni
Instrumentalpratisandeṣṭavyena pratisandeṣṭavyābhyām pratisandeṣṭavyaiḥ
Dativepratisandeṣṭavyāya pratisandeṣṭavyābhyām pratisandeṣṭavyebhyaḥ
Ablativepratisandeṣṭavyāt pratisandeṣṭavyābhyām pratisandeṣṭavyebhyaḥ
Genitivepratisandeṣṭavyasya pratisandeṣṭavyayoḥ pratisandeṣṭavyānām
Locativepratisandeṣṭavye pratisandeṣṭavyayoḥ pratisandeṣṭavyeṣu

Compound pratisandeṣṭavya -

Adverb -pratisandeṣṭavyam -pratisandeṣṭavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria