Declension table of ?pratirūpitā

Deva

FeminineSingularDualPlural
Nominativepratirūpitā pratirūpite pratirūpitāḥ
Vocativepratirūpite pratirūpite pratirūpitāḥ
Accusativepratirūpitām pratirūpite pratirūpitāḥ
Instrumentalpratirūpitayā pratirūpitābhyām pratirūpitābhiḥ
Dativepratirūpitāyai pratirūpitābhyām pratirūpitābhyaḥ
Ablativepratirūpitāyāḥ pratirūpitābhyām pratirūpitābhyaḥ
Genitivepratirūpitāyāḥ pratirūpitayoḥ pratirūpitānām
Locativepratirūpitāyām pratirūpitayoḥ pratirūpitāsu

Adverb -pratirūpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria