Declension table of ?pratiruṃṣitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratiruṃṣitā | pratiruṃṣite | pratiruṃṣitāḥ |
Vocative | pratiruṃṣite | pratiruṃṣite | pratiruṃṣitāḥ |
Accusative | pratiruṃṣitām | pratiruṃṣite | pratiruṃṣitāḥ |
Instrumental | pratiruṃṣitayā | pratiruṃṣitābhyām | pratiruṃṣitābhiḥ |
Dative | pratiruṃṣitāyai | pratiruṃṣitābhyām | pratiruṃṣitābhyaḥ |
Ablative | pratiruṃṣitāyāḥ | pratiruṃṣitābhyām | pratiruṃṣitābhyaḥ |
Genitive | pratiruṃṣitāyāḥ | pratiruṃṣitayoḥ | pratiruṃṣitānām |
Locative | pratiruṃṣitāyām | pratiruṃṣitayoḥ | pratiruṃṣitāsu |