Declension table of ?pratipūrṇamānasā

Deva

FeminineSingularDualPlural
Nominativepratipūrṇamānasā pratipūrṇamānase pratipūrṇamānasāḥ
Vocativepratipūrṇamānase pratipūrṇamānase pratipūrṇamānasāḥ
Accusativepratipūrṇamānasām pratipūrṇamānase pratipūrṇamānasāḥ
Instrumentalpratipūrṇamānasayā pratipūrṇamānasābhyām pratipūrṇamānasābhiḥ
Dativepratipūrṇamānasāyai pratipūrṇamānasābhyām pratipūrṇamānasābhyaḥ
Ablativepratipūrṇamānasāyāḥ pratipūrṇamānasābhyām pratipūrṇamānasābhyaḥ
Genitivepratipūrṇamānasāyāḥ pratipūrṇamānasayoḥ pratipūrṇamānasānām
Locativepratipūrṇamānasāyām pratipūrṇamānasayoḥ pratipūrṇamānasāsu

Adverb -pratipūrṇamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria