सुबन्तावली ?प्रतिप्रहार

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिप्रहारः प्रतिप्रहारौ प्रतिप्रहाराः
सम्बोधनम्प्रतिप्रहार प्रतिप्रहारौ प्रतिप्रहाराः
द्वितीयाप्रतिप्रहारम् प्रतिप्रहारौ प्रतिप्रहारान्
तृतीयाप्रतिप्रहारेण प्रतिप्रहाराभ्याम् प्रतिप्रहारैः प्रतिप्रहारेभिः
चतुर्थीप्रतिप्रहाराय प्रतिप्रहाराभ्याम् प्रतिप्रहारेभ्यः
पञ्चमीप्रतिप्रहारात् प्रतिप्रहाराभ्याम् प्रतिप्रहारेभ्यः
षष्ठीप्रतिप्रहारस्य प्रतिप्रहारयोः प्रतिप्रहाराणाम्
सप्तमीप्रतिप्रहारे प्रतिप्रहारयोः प्रतिप्रहारेषु

समास प्रतिप्रहार

अव्यय ॰प्रतिप्रहारम् ॰प्रतिप्रहारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria