सुबन्तावली ?प्रतिप्रास्थानिक

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिप्रास्थानिकः प्रतिप्रास्थानिकौ प्रतिप्रास्थानिकाः
सम्बोधनम्प्रतिप्रास्थानिक प्रतिप्रास्थानिकौ प्रतिप्रास्थानिकाः
द्वितीयाप्रतिप्रास्थानिकम् प्रतिप्रास्थानिकौ प्रतिप्रास्थानिकान्
तृतीयाप्रतिप्रास्थानिकेन प्रतिप्रास्थानिकाभ्याम् प्रतिप्रास्थानिकैः प्रतिप्रास्थानिकेभिः
चतुर्थीप्रतिप्रास्थानिकाय प्रतिप्रास्थानिकाभ्याम् प्रतिप्रास्थानिकेभ्यः
पञ्चमीप्रतिप्रास्थानिकात् प्रतिप्रास्थानिकाभ्याम् प्रतिप्रास्थानिकेभ्यः
षष्ठीप्रतिप्रास्थानिकस्य प्रतिप्रास्थानिकयोः प्रतिप्रास्थानिकानाम्
सप्तमीप्रतिप्रास्थानिके प्रतिप्रास्थानिकयोः प्रतिप्रास्थानिकेषु

समास प्रतिप्रास्थानिक

अव्यय ॰प्रतिप्रास्थानिकम् ॰प्रतिप्रास्थानिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria