सुबन्तावली ?प्रतिप्राकार

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिप्राकारः प्रतिप्राकारौ प्रतिप्राकाराः
सम्बोधनम्प्रतिप्राकार प्रतिप्राकारौ प्रतिप्राकाराः
द्वितीयाप्रतिप्राकारम् प्रतिप्राकारौ प्रतिप्राकारान्
तृतीयाप्रतिप्राकारेण प्रतिप्राकाराभ्याम् प्रतिप्राकारैः प्रतिप्राकारेभिः
चतुर्थीप्रतिप्राकाराय प्रतिप्राकाराभ्याम् प्रतिप्राकारेभ्यः
पञ्चमीप्रतिप्राकारात् प्रतिप्राकाराभ्याम् प्रतिप्राकारेभ्यः
षष्ठीप्रतिप्राकारस्य प्रतिप्राकारयोः प्रतिप्राकाराणाम्
सप्तमीप्रतिप्राकारे प्रतिप्राकारयोः प्रतिप्राकारेषु

समास प्रतिप्राकार

अव्यय ॰प्रतिप्राकारम् ॰प्रतिप्राकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria