सुबन्तावली ?प्रतिपित्सु आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिपित्सु आ प्रतिपित्सु ए प्रतिपित्सु आः
सम्बोधनम्प्रतिपित्सु ए प्रतिपित्सु ए प्रतिपित्सु आः
द्वितीयाप्रतिपित्सु आम् प्रतिपित्सु ए प्रतिपित्सु आः
तृतीयाप्रतिपित्सु अया प्रतिपित्सु आभ्याम् प्रतिपित्सु आभिः
चतुर्थीप्रतिपित्सु आयै प्रतिपित्सु आभ्याम् प्रतिपित्सु आभ्यः
पञ्चमीप्रतिपित्सु आयाः प्रतिपित्सु आभ्याम् प्रतिपित्सु आभ्यः
षष्ठीप्रतिपित्सु आयाः प्रतिपित्सु अयोः प्रतिपित्सु आनाम्
सप्तमीप्रतिपित्सु आयाम् प्रतिपित्सु अयोः प्रतिपित्सु आसु

अव्यय ॰प्रतिपित्सु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria