Declension table of ?pratipitsā

Deva

FeminineSingularDualPlural
Nominativepratipitsā pratipitse pratipitsāḥ
Vocativepratipitse pratipitse pratipitsāḥ
Accusativepratipitsām pratipitse pratipitsāḥ
Instrumentalpratipitsayā pratipitsābhyām pratipitsābhiḥ
Dativepratipitsāyai pratipitsābhyām pratipitsābhyaḥ
Ablativepratipitsāyāḥ pratipitsābhyām pratipitsābhyaḥ
Genitivepratipitsāyāḥ pratipitsayoḥ pratipitsānām
Locativepratipitsāyām pratipitsayoḥ pratipitsāsu

Adverb -pratipitsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria