Declension table of ?pratipattiparāṅmukhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratipattiparāṅmukham | pratipattiparāṅmukhe | pratipattiparāṅmukhāṇi |
Vocative | pratipattiparāṅmukha | pratipattiparāṅmukhe | pratipattiparāṅmukhāṇi |
Accusative | pratipattiparāṅmukham | pratipattiparāṅmukhe | pratipattiparāṅmukhāṇi |
Instrumental | pratipattiparāṅmukheṇa | pratipattiparāṅmukhābhyām | pratipattiparāṅmukhaiḥ |
Dative | pratipattiparāṅmukhāya | pratipattiparāṅmukhābhyām | pratipattiparāṅmukhebhyaḥ |
Ablative | pratipattiparāṅmukhāt | pratipattiparāṅmukhābhyām | pratipattiparāṅmukhebhyaḥ |
Genitive | pratipattiparāṅmukhasya | pratipattiparāṅmukhayoḥ | pratipattiparāṅmukhāṇām |
Locative | pratipattiparāṅmukhe | pratipattiparāṅmukhayoḥ | pratipattiparāṅmukheṣu |