सुबन्तावली ?प्रतिपालयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिपालयितव्यः प्रतिपालयितव्यौ प्रतिपालयितव्याः
सम्बोधनम्प्रतिपालयितव्य प्रतिपालयितव्यौ प्रतिपालयितव्याः
द्वितीयाप्रतिपालयितव्यम् प्रतिपालयितव्यौ प्रतिपालयितव्यान्
तृतीयाप्रतिपालयितव्येन प्रतिपालयितव्याभ्याम् प्रतिपालयितव्यैः प्रतिपालयितव्येभिः
चतुर्थीप्रतिपालयितव्याय प्रतिपालयितव्याभ्याम् प्रतिपालयितव्येभ्यः
पञ्चमीप्रतिपालयितव्यात् प्रतिपालयितव्याभ्याम् प्रतिपालयितव्येभ्यः
षष्ठीप्रतिपालयितव्यस्य प्रतिपालयितव्ययोः प्रतिपालयितव्यानाम्
सप्तमीप्रतिपालयितव्ये प्रतिपालयितव्ययोः प्रतिपालयितव्येषु

समास प्रतिपालयितव्य

अव्यय ॰प्रतिपालयितव्यम् ॰प्रतिपालयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria