Declension table of ?pratipālaka

Deva

MasculineSingularDualPlural
Nominativepratipālakaḥ pratipālakau pratipālakāḥ
Vocativepratipālaka pratipālakau pratipālakāḥ
Accusativepratipālakam pratipālakau pratipālakān
Instrumentalpratipālakena pratipālakābhyām pratipālakaiḥ pratipālakebhiḥ
Dativepratipālakāya pratipālakābhyām pratipālakebhyaḥ
Ablativepratipālakāt pratipālakābhyām pratipālakebhyaḥ
Genitivepratipālakasya pratipālakayoḥ pratipālakānām
Locativepratipālake pratipālakayoḥ pratipālakeṣu

Compound pratipālaka -

Adverb -pratipālakam -pratipālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria