Declension table of ?pratipādyatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratipādyatvam | pratipādyatve | pratipādyatvāni |
Vocative | pratipādyatva | pratipādyatve | pratipādyatvāni |
Accusative | pratipādyatvam | pratipādyatve | pratipādyatvāni |
Instrumental | pratipādyatvena | pratipādyatvābhyām | pratipādyatvaiḥ |
Dative | pratipādyatvāya | pratipādyatvābhyām | pratipādyatvebhyaḥ |
Ablative | pratipādyatvāt | pratipādyatvābhyām | pratipādyatvebhyaḥ |
Genitive | pratipādyatvasya | pratipādyatvayoḥ | pratipādyatvānām |
Locative | pratipādyatve | pratipādyatvayoḥ | pratipādyatveṣu |