Declension table of ?pratipādukaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratipādukam | pratipāduke | pratipādukāni |
Vocative | pratipāduka | pratipāduke | pratipādukāni |
Accusative | pratipādukam | pratipāduke | pratipādukāni |
Instrumental | pratipādukena | pratipādukābhyām | pratipādukaiḥ |
Dative | pratipādukāya | pratipādukābhyām | pratipādukebhyaḥ |
Ablative | pratipādukāt | pratipādukābhyām | pratipādukebhyaḥ |
Genitive | pratipādukasya | pratipādukayoḥ | pratipādukānām |
Locative | pratipāduke | pratipādukayoḥ | pratipādukeṣu |