Declension table of ?pratinigrāhya

Deva

NeuterSingularDualPlural
Nominativepratinigrāhyam pratinigrāhye pratinigrāhyāṇi
Vocativepratinigrāhya pratinigrāhye pratinigrāhyāṇi
Accusativepratinigrāhyam pratinigrāhye pratinigrāhyāṇi
Instrumentalpratinigrāhyeṇa pratinigrāhyābhyām pratinigrāhyaiḥ
Dativepratinigrāhyāya pratinigrāhyābhyām pratinigrāhyebhyaḥ
Ablativepratinigrāhyāt pratinigrāhyābhyām pratinigrāhyebhyaḥ
Genitivepratinigrāhyasya pratinigrāhyayoḥ pratinigrāhyāṇām
Locativepratinigrāhye pratinigrāhyayoḥ pratinigrāhyeṣu

Compound pratinigrāhya -

Adverb -pratinigrāhyam -pratinigrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria