सुबन्तावली ?प्रतिनिग्राह्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिनिग्राह्यः प्रतिनिग्राह्यौ प्रतिनिग्राह्याः
सम्बोधनम्प्रतिनिग्राह्य प्रतिनिग्राह्यौ प्रतिनिग्राह्याः
द्वितीयाप्रतिनिग्राह्यम् प्रतिनिग्राह्यौ प्रतिनिग्राह्यान्
तृतीयाप्रतिनिग्राह्येण प्रतिनिग्राह्याभ्याम् प्रतिनिग्राह्यैः प्रतिनिग्राह्येभिः
चतुर्थीप्रतिनिग्राह्याय प्रतिनिग्राह्याभ्याम् प्रतिनिग्राह्येभ्यः
पञ्चमीप्रतिनिग्राह्यात् प्रतिनिग्राह्याभ्याम् प्रतिनिग्राह्येभ्यः
षष्ठीप्रतिनिग्राह्यस्य प्रतिनिग्राह्ययोः प्रतिनिग्राह्याणाम्
सप्तमीप्रतिनिग्राह्ये प्रतिनिग्राह्ययोः प्रतिनिग्राह्येषु

समास प्रतिनिग्राह्य

अव्यय ॰प्रतिनिग्राह्यम् ॰प्रतिनिग्राह्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria