सुबन्तावली ?प्रतिनिधातव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिनिधातव्यः प्रतिनिधातव्यौ प्रतिनिधातव्याः
सम्बोधनम्प्रतिनिधातव्य प्रतिनिधातव्यौ प्रतिनिधातव्याः
द्वितीयाप्रतिनिधातव्यम् प्रतिनिधातव्यौ प्रतिनिधातव्यान्
तृतीयाप्रतिनिधातव्येन प्रतिनिधातव्याभ्याम् प्रतिनिधातव्यैः प्रतिनिधातव्येभिः
चतुर्थीप्रतिनिधातव्याय प्रतिनिधातव्याभ्याम् प्रतिनिधातव्येभ्यः
पञ्चमीप्रतिनिधातव्यात् प्रतिनिधातव्याभ्याम् प्रतिनिधातव्येभ्यः
षष्ठीप्रतिनिधातव्यस्य प्रतिनिधातव्ययोः प्रतिनिधातव्यानाम्
सप्तमीप्रतिनिधातव्ये प्रतिनिधातव्ययोः प्रतिनिधातव्येषु

समास प्रतिनिधातव्य

अव्यय ॰प्रतिनिधातव्यम् ॰प्रतिनिधातव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria