सुबन्तावली ?प्रतिनिधापयितव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रतिनिधापयितव्यम् प्रतिनिधापयितव्ये प्रतिनिधापयितव्यानि
सम्बोधनम्प्रतिनिधापयितव्य प्रतिनिधापयितव्ये प्रतिनिधापयितव्यानि
द्वितीयाप्रतिनिधापयितव्यम् प्रतिनिधापयितव्ये प्रतिनिधापयितव्यानि
तृतीयाप्रतिनिधापयितव्येन प्रतिनिधापयितव्याभ्याम् प्रतिनिधापयितव्यैः
चतुर्थीप्रतिनिधापयितव्याय प्रतिनिधापयितव्याभ्याम् प्रतिनिधापयितव्येभ्यः
पञ्चमीप्रतिनिधापयितव्यात् प्रतिनिधापयितव्याभ्याम् प्रतिनिधापयितव्येभ्यः
षष्ठीप्रतिनिधापयितव्यस्य प्रतिनिधापयितव्ययोः प्रतिनिधापयितव्यानाम्
सप्तमीप्रतिनिधापयितव्ये प्रतिनिधापयितव्ययोः प्रतिनिधापयितव्येषु

समास प्रतिनिधापयितव्य

अव्यय ॰प्रतिनिधापयितव्यम् ॰प्रतिनिधापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria