सुबन्तावली ?प्रतिनवजवापुष्प

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रतिनवजवापुष्पम् प्रतिनवजवापुष्पे प्रतिनवजवापुष्पाणि
सम्बोधनम्प्रतिनवजवापुष्प प्रतिनवजवापुष्पे प्रतिनवजवापुष्पाणि
द्वितीयाप्रतिनवजवापुष्पम् प्रतिनवजवापुष्पे प्रतिनवजवापुष्पाणि
तृतीयाप्रतिनवजवापुष्पेण प्रतिनवजवापुष्पाभ्याम् प्रतिनवजवापुष्पैः
चतुर्थीप्रतिनवजवापुष्पाय प्रतिनवजवापुष्पाभ्याम् प्रतिनवजवापुष्पेभ्यः
पञ्चमीप्रतिनवजवापुष्पात् प्रतिनवजवापुष्पाभ्याम् प्रतिनवजवापुष्पेभ्यः
षष्ठीप्रतिनवजवापुष्पस्य प्रतिनवजवापुष्पयोः प्रतिनवजवापुष्पाणाम्
सप्तमीप्रतिनवजवापुष्पे प्रतिनवजवापुष्पयोः प्रतिनवजवापुष्पेषु

समास प्रतिनवजवापुष्प

अव्यय ॰प्रतिनवजवापुष्पम् ॰प्रतिनवजवापुष्पात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria