सुबन्तावली ?प्रतिमानयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिमानयितव्यः प्रतिमानयितव्यौ प्रतिमानयितव्याः
सम्बोधनम्प्रतिमानयितव्य प्रतिमानयितव्यौ प्रतिमानयितव्याः
द्वितीयाप्रतिमानयितव्यम् प्रतिमानयितव्यौ प्रतिमानयितव्यान्
तृतीयाप्रतिमानयितव्येन प्रतिमानयितव्याभ्याम् प्रतिमानयितव्यैः प्रतिमानयितव्येभिः
चतुर्थीप्रतिमानयितव्याय प्रतिमानयितव्याभ्याम् प्रतिमानयितव्येभ्यः
पञ्चमीप्रतिमानयितव्यात् प्रतिमानयितव्याभ्याम् प्रतिमानयितव्येभ्यः
षष्ठीप्रतिमानयितव्यस्य प्रतिमानयितव्ययोः प्रतिमानयितव्यानाम्
सप्तमीप्रतिमानयितव्ये प्रतिमानयितव्ययोः प्रतिमानयितव्येषु

समास प्रतिमानयितव्य

अव्यय ॰प्रतिमानयितव्यम् ॰प्रतिमानयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria