सुबन्तावली ?प्रतिलोमानुलोम

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिलोमानुलोमः प्रतिलोमानुलोमौ प्रतिलोमानुलोमाः
सम्बोधनम्प्रतिलोमानुलोम प्रतिलोमानुलोमौ प्रतिलोमानुलोमाः
द्वितीयाप्रतिलोमानुलोमम् प्रतिलोमानुलोमौ प्रतिलोमानुलोमान्
तृतीयाप्रतिलोमानुलोमेन प्रतिलोमानुलोमाभ्याम् प्रतिलोमानुलोमैः प्रतिलोमानुलोमेभिः
चतुर्थीप्रतिलोमानुलोमाय प्रतिलोमानुलोमाभ्याम् प्रतिलोमानुलोमेभ्यः
पञ्चमीप्रतिलोमानुलोमात् प्रतिलोमानुलोमाभ्याम् प्रतिलोमानुलोमेभ्यः
षष्ठीप्रतिलोमानुलोमस्य प्रतिलोमानुलोमयोः प्रतिलोमानुलोमानाम्
सप्तमीप्रतिलोमानुलोमे प्रतिलोमानुलोमयोः प्रतिलोमानुलोमेषु

समास प्रतिलोमानुलोम

अव्यय ॰प्रतिलोमानुलोमम् ॰प्रतिलोमानुलोमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria