सुबन्तावली ?प्रतिकूलयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिकूलयिष्यन् प्रतिकूलयिष्यन्तौ प्रतिकूलयिष्यन्तः
सम्बोधनम्प्रतिकूलयिष्यन् प्रतिकूलयिष्यन्तौ प्रतिकूलयिष्यन्तः
द्वितीयाप्रतिकूलयिष्यन्तम् प्रतिकूलयिष्यन्तौ प्रतिकूलयिष्यतः
तृतीयाप्रतिकूलयिष्यता प्रतिकूलयिष्यद्भ्याम् प्रतिकूलयिष्यद्भिः
चतुर्थीप्रतिकूलयिष्यते प्रतिकूलयिष्यद्भ्याम् प्रतिकूलयिष्यद्भ्यः
पञ्चमीप्रतिकूलयिष्यतः प्रतिकूलयिष्यद्भ्याम् प्रतिकूलयिष्यद्भ्यः
षष्ठीप्रतिकूलयिष्यतः प्रतिकूलयिष्यतोः प्रतिकूलयिष्यताम्
सप्तमीप्रतिकूलयिष्यति प्रतिकूलयिष्यतोः प्रतिकूलयिष्यत्सु

समास प्रतिकूलयिष्यत्

अव्यय ॰प्रतिकूलयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria