सुबन्तावली ?प्रतिकूलभाषिन्

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिकूलभाषी प्रतिकूलभाषिणौ प्रतिकूलभाषिणः
सम्बोधनम्प्रतिकूलभाषिन् प्रतिकूलभाषिणौ प्रतिकूलभाषिणः
द्वितीयाप्रतिकूलभाषिणम् प्रतिकूलभाषिणौ प्रतिकूलभाषिणः
तृतीयाप्रतिकूलभाषिणा प्रतिकूलभाषिभ्याम् प्रतिकूलभाषिभिः
चतुर्थीप्रतिकूलभाषिणे प्रतिकूलभाषिभ्याम् प्रतिकूलभाषिभ्यः
पञ्चमीप्रतिकूलभाषिणः प्रतिकूलभाषिभ्याम् प्रतिकूलभाषिभ्यः
षष्ठीप्रतिकूलभाषिणः प्रतिकूलभाषिणोः प्रतिकूलभाषिणाम्
सप्तमीप्रतिकूलभाषिणि प्रतिकूलभाषिणोः प्रतिकूलभाषिषु

समास प्रतिकूलभाषि

अव्यय ॰प्रतिकूलभाषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria