सुबन्तावली ?प्रतिकञ्चुक

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिकञ्चुकः प्रतिकञ्चुकौ प्रतिकञ्चुकाः
सम्बोधनम्प्रतिकञ्चुक प्रतिकञ्चुकौ प्रतिकञ्चुकाः
द्वितीयाप्रतिकञ्चुकम् प्रतिकञ्चुकौ प्रतिकञ्चुकान्
तृतीयाप्रतिकञ्चुकेन प्रतिकञ्चुकाभ्याम् प्रतिकञ्चुकैः प्रतिकञ्चुकेभिः
चतुर्थीप्रतिकञ्चुकाय प्रतिकञ्चुकाभ्याम् प्रतिकञ्चुकेभ्यः
पञ्चमीप्रतिकञ्चुकात् प्रतिकञ्चुकाभ्याम् प्रतिकञ्चुकेभ्यः
षष्ठीप्रतिकञ्चुकस्य प्रतिकञ्चुकयोः प्रतिकञ्चुकानाम्
सप्तमीप्रतिकञ्चुके प्रतिकञ्चुकयोः प्रतिकञ्चुकेषु

समास प्रतिकञ्चुक

अव्यय ॰प्रतिकञ्चुकम् ॰प्रतिकञ्चुकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria