Declension table of ?pratikaraṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratikaraṇīyā | pratikaraṇīye | pratikaraṇīyāḥ |
Vocative | pratikaraṇīye | pratikaraṇīye | pratikaraṇīyāḥ |
Accusative | pratikaraṇīyām | pratikaraṇīye | pratikaraṇīyāḥ |
Instrumental | pratikaraṇīyayā | pratikaraṇīyābhyām | pratikaraṇīyābhiḥ |
Dative | pratikaraṇīyāyai | pratikaraṇīyābhyām | pratikaraṇīyābhyaḥ |
Ablative | pratikaraṇīyāyāḥ | pratikaraṇīyābhyām | pratikaraṇīyābhyaḥ |
Genitive | pratikaraṇīyāyāḥ | pratikaraṇīyayoḥ | pratikaraṇīyānām |
Locative | pratikaraṇīyāyām | pratikaraṇīyayoḥ | pratikaraṇīyāsu |