Declension table of ?pratijñāpitā

Deva

FeminineSingularDualPlural
Nominativepratijñāpitā pratijñāpite pratijñāpitāḥ
Vocativepratijñāpite pratijñāpite pratijñāpitāḥ
Accusativepratijñāpitām pratijñāpite pratijñāpitāḥ
Instrumentalpratijñāpitayā pratijñāpitābhyām pratijñāpitābhiḥ
Dativepratijñāpitāyai pratijñāpitābhyām pratijñāpitābhyaḥ
Ablativepratijñāpitāyāḥ pratijñāpitābhyām pratijñāpitābhyaḥ
Genitivepratijñāpitāyāḥ pratijñāpitayoḥ pratijñāpitānām
Locativepratijñāpitāyām pratijñāpitayoḥ pratijñāpitāsu

Adverb -pratijñāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria