सुबन्तावली ?प्रतिज्ञालक्षणानुगम

Roma

पुमान्एकद्विबहु
प्रथमाप्रतिज्ञालक्षणानुगमः प्रतिज्ञालक्षणानुगमौ प्रतिज्ञालक्षणानुगमाः
सम्बोधनम्प्रतिज्ञालक्षणानुगम प्रतिज्ञालक्षणानुगमौ प्रतिज्ञालक्षणानुगमाः
द्वितीयाप्रतिज्ञालक्षणानुगमम् प्रतिज्ञालक्षणानुगमौ प्रतिज्ञालक्षणानुगमान्
तृतीयाप्रतिज्ञालक्षणानुगमेन प्रतिज्ञालक्षणानुगमाभ्याम् प्रतिज्ञालक्षणानुगमैः प्रतिज्ञालक्षणानुगमेभिः
चतुर्थीप्रतिज्ञालक्षणानुगमाय प्रतिज्ञालक्षणानुगमाभ्याम् प्रतिज्ञालक्षणानुगमेभ्यः
पञ्चमीप्रतिज्ञालक्षणानुगमात् प्रतिज्ञालक्षणानुगमाभ्याम् प्रतिज्ञालक्षणानुगमेभ्यः
षष्ठीप्रतिज्ञालक्षणानुगमस्य प्रतिज्ञालक्षणानुगमयोः प्रतिज्ञालक्षणानुगमानाम्
सप्तमीप्रतिज्ञालक्षणानुगमे प्रतिज्ञालक्षणानुगमयोः प्रतिज्ञालक्षणानुगमेषु

समास प्रतिज्ञालक्षणानुगम

अव्यय ॰प्रतिज्ञालक्षणानुगमम् ॰प्रतिज्ञालक्षणानुगमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria