सुबन्तावली ?प्रतिज्ञाभङ्गभीरु आ

Roma

स्त्रीएकद्विबहु
प्रथमाप्रतिज्ञाभङ्गभीरु आ प्रतिज्ञाभङ्गभीरु ए प्रतिज्ञाभङ्गभीरु आः
सम्बोधनम्प्रतिज्ञाभङ्गभीरु ए प्रतिज्ञाभङ्गभीरु ए प्रतिज्ञाभङ्गभीरु आः
द्वितीयाप्रतिज्ञाभङ्गभीरु आम् प्रतिज्ञाभङ्गभीरु ए प्रतिज्ञाभङ्गभीरु आः
तृतीयाप्रतिज्ञाभङ्गभीरु अया प्रतिज्ञाभङ्गभीरु आभ्याम् प्रतिज्ञाभङ्गभीरु आभिः
चतुर्थीप्रतिज्ञाभङ्गभीरु आयै प्रतिज्ञाभङ्गभीरु आभ्याम् प्रतिज्ञाभङ्गभीरु आभ्यः
पञ्चमीप्रतिज्ञाभङ्गभीरु आयाः प्रतिज्ञाभङ्गभीरु आभ्याम् प्रतिज्ञाभङ्गभीरु आभ्यः
षष्ठीप्रतिज्ञाभङ्गभीरु आयाः प्रतिज्ञाभङ्गभीरु अयोः प्रतिज्ञाभङ्गभीरु आनाम्
सप्तमीप्रतिज्ञाभङ्गभीरु आयाम् प्रतिज्ञाभङ्गभीरु अयोः प्रतिज्ञाभङ्गभीरु आसु

अव्यय ॰प्रतिज्ञाभङ्गभीरु अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria