Declension table of pratijñāhāni

Deva

FeminineSingularDualPlural
Nominativepratijñāhāniḥ pratijñāhānī pratijñāhānayaḥ
Vocativepratijñāhāne pratijñāhānī pratijñāhānayaḥ
Accusativepratijñāhānim pratijñāhānī pratijñāhānīḥ
Instrumentalpratijñāhānyā pratijñāhānibhyām pratijñāhānibhiḥ
Dativepratijñāhānyai pratijñāhānaye pratijñāhānibhyām pratijñāhānibhyaḥ
Ablativepratijñāhānyāḥ pratijñāhāneḥ pratijñāhānibhyām pratijñāhānibhyaḥ
Genitivepratijñāhānyāḥ pratijñāhāneḥ pratijñāhānyoḥ pratijñāhānīnām
Locativepratijñāhānyām pratijñāhānau pratijñāhānyoḥ pratijñāhāniṣu

Compound pratijñāhāni -

Adverb -pratijñāhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria