Declension table of ?pratītasena

Deva

MasculineSingularDualPlural
Nominativepratītasenaḥ pratītasenau pratītasenāḥ
Vocativepratītasena pratītasenau pratītasenāḥ
Accusativepratītasenam pratītasenau pratītasenān
Instrumentalpratītasenena pratītasenābhyām pratītasenaiḥ pratītasenebhiḥ
Dativepratītasenāya pratītasenābhyām pratītasenebhyaḥ
Ablativepratītasenāt pratītasenābhyām pratītasenebhyaḥ
Genitivepratītasenasya pratītasenayoḥ pratītasenānām
Locativepratītasene pratītasenayoḥ pratītaseneṣu

Compound pratītasena -

Adverb -pratītasenam -pratītasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria