Declension table of ?pratītātman

Deva

MasculineSingularDualPlural
Nominativepratītātmā pratītātmānau pratītātmānaḥ
Vocativepratītātman pratītātmānau pratītātmānaḥ
Accusativepratītātmānam pratītātmānau pratītātmanaḥ
Instrumentalpratītātmanā pratītātmabhyām pratītātmabhiḥ
Dativepratītātmane pratītātmabhyām pratītātmabhyaḥ
Ablativepratītātmanaḥ pratītātmabhyām pratītātmabhyaḥ
Genitivepratītātmanaḥ pratītātmanoḥ pratītātmanām
Locativepratītātmani pratītātmanoḥ pratītātmasu

Compound pratītātma -

Adverb -pratītātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria