Declension table of ?pratīpitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratīpitavatī | pratīpitavatyau | pratīpitavatyaḥ |
Vocative | pratīpitavati | pratīpitavatyau | pratīpitavatyaḥ |
Accusative | pratīpitavatīm | pratīpitavatyau | pratīpitavatīḥ |
Instrumental | pratīpitavatyā | pratīpitavatībhyām | pratīpitavatībhiḥ |
Dative | pratīpitavatyai | pratīpitavatībhyām | pratīpitavatībhyaḥ |
Ablative | pratīpitavatyāḥ | pratīpitavatībhyām | pratīpitavatībhyaḥ |
Genitive | pratīpitavatyāḥ | pratīpitavatyoḥ | pratīpitavatīnām |
Locative | pratīpitavatyām | pratīpitavatyoḥ | pratīpitavatīṣu |