Declension table of ?pratīpitavat

Deva

MasculineSingularDualPlural
Nominativepratīpitavān pratīpitavantau pratīpitavantaḥ
Vocativepratīpitavan pratīpitavantau pratīpitavantaḥ
Accusativepratīpitavantam pratīpitavantau pratīpitavataḥ
Instrumentalpratīpitavatā pratīpitavadbhyām pratīpitavadbhiḥ
Dativepratīpitavate pratīpitavadbhyām pratīpitavadbhyaḥ
Ablativepratīpitavataḥ pratīpitavadbhyām pratīpitavadbhyaḥ
Genitivepratīpitavataḥ pratīpitavatoḥ pratīpitavatām
Locativepratīpitavati pratīpitavatoḥ pratīpitavatsu

Compound pratīpitavat -

Adverb -pratīpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria