Declension table of ?pratīpitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratīpitam | pratīpite | pratīpitāni |
Vocative | pratīpita | pratīpite | pratīpitāni |
Accusative | pratīpitam | pratīpite | pratīpitāni |
Instrumental | pratīpitena | pratīpitābhyām | pratīpitaiḥ |
Dative | pratīpitāya | pratīpitābhyām | pratīpitebhyaḥ |
Ablative | pratīpitāt | pratīpitābhyām | pratīpitebhyaḥ |
Genitive | pratīpitasya | pratīpitayoḥ | pratīpitānām |
Locative | pratīpite | pratīpitayoḥ | pratīpiteṣu |