Declension table of ?pratīpadarśanī

Deva

FeminineSingularDualPlural
Nominativepratīpadarśanī pratīpadarśanyau pratīpadarśanyaḥ
Vocativepratīpadarśani pratīpadarśanyau pratīpadarśanyaḥ
Accusativepratīpadarśanīm pratīpadarśanyau pratīpadarśanīḥ
Instrumentalpratīpadarśanyā pratīpadarśanībhyām pratīpadarśanībhiḥ
Dativepratīpadarśanyai pratīpadarśanībhyām pratīpadarśanībhyaḥ
Ablativepratīpadarśanyāḥ pratīpadarśanībhyām pratīpadarśanībhyaḥ
Genitivepratīpadarśanyāḥ pratīpadarśanyoḥ pratīpadarśanīnām
Locativepratīpadarśanyām pratīpadarśanyoḥ pratīpadarśanīṣu

Compound pratīpadarśani - pratīpadarśanī -

Adverb -pratīpadarśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria