Declension table of ?pratīpāyitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratīpāyitavyaḥ | pratīpāyitavyau | pratīpāyitavyāḥ |
Vocative | pratīpāyitavya | pratīpāyitavyau | pratīpāyitavyāḥ |
Accusative | pratīpāyitavyam | pratīpāyitavyau | pratīpāyitavyān |
Instrumental | pratīpāyitavyena | pratīpāyitavyābhyām | pratīpāyitavyaiḥ pratīpāyitavyebhiḥ |
Dative | pratīpāyitavyāya | pratīpāyitavyābhyām | pratīpāyitavyebhyaḥ |
Ablative | pratīpāyitavyāt | pratīpāyitavyābhyām | pratīpāyitavyebhyaḥ |
Genitive | pratīpāyitavyasya | pratīpāyitavyayoḥ | pratīpāyitavyānām |
Locative | pratīpāyitavye | pratīpāyitavyayoḥ | pratīpāyitavyeṣu |