Declension table of ?pratīpāyitavya

Deva

MasculineSingularDualPlural
Nominativepratīpāyitavyaḥ pratīpāyitavyau pratīpāyitavyāḥ
Vocativepratīpāyitavya pratīpāyitavyau pratīpāyitavyāḥ
Accusativepratīpāyitavyam pratīpāyitavyau pratīpāyitavyān
Instrumentalpratīpāyitavyena pratīpāyitavyābhyām pratīpāyitavyaiḥ pratīpāyitavyebhiḥ
Dativepratīpāyitavyāya pratīpāyitavyābhyām pratīpāyitavyebhyaḥ
Ablativepratīpāyitavyāt pratīpāyitavyābhyām pratīpāyitavyebhyaḥ
Genitivepratīpāyitavyasya pratīpāyitavyayoḥ pratīpāyitavyānām
Locativepratīpāyitavye pratīpāyitavyayoḥ pratīpāyitavyeṣu

Compound pratīpāyitavya -

Adverb -pratīpāyitavyam -pratīpāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria