Declension table of ?pratīpāyiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratīpāyiṣyan | pratīpāyiṣyantau | pratīpāyiṣyantaḥ |
Vocative | pratīpāyiṣyan | pratīpāyiṣyantau | pratīpāyiṣyantaḥ |
Accusative | pratīpāyiṣyantam | pratīpāyiṣyantau | pratīpāyiṣyataḥ |
Instrumental | pratīpāyiṣyatā | pratīpāyiṣyadbhyām | pratīpāyiṣyadbhiḥ |
Dative | pratīpāyiṣyate | pratīpāyiṣyadbhyām | pratīpāyiṣyadbhyaḥ |
Ablative | pratīpāyiṣyataḥ | pratīpāyiṣyadbhyām | pratīpāyiṣyadbhyaḥ |
Genitive | pratīpāyiṣyataḥ | pratīpāyiṣyatoḥ | pratīpāyiṣyatām |
Locative | pratīpāyiṣyati | pratīpāyiṣyatoḥ | pratīpāyiṣyatsu |