Declension table of ?pratīpāyiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratīpāyiṣyantī | pratīpāyiṣyantyau | pratīpāyiṣyantyaḥ |
Vocative | pratīpāyiṣyanti | pratīpāyiṣyantyau | pratīpāyiṣyantyaḥ |
Accusative | pratīpāyiṣyantīm | pratīpāyiṣyantyau | pratīpāyiṣyantīḥ |
Instrumental | pratīpāyiṣyantyā | pratīpāyiṣyantībhyām | pratīpāyiṣyantībhiḥ |
Dative | pratīpāyiṣyantyai | pratīpāyiṣyantībhyām | pratīpāyiṣyantībhyaḥ |
Ablative | pratīpāyiṣyantyāḥ | pratīpāyiṣyantībhyām | pratīpāyiṣyantībhyaḥ |
Genitive | pratīpāyiṣyantyāḥ | pratīpāyiṣyantyoḥ | pratīpāyiṣyantīnām |
Locative | pratīpāyiṣyantyām | pratīpāyiṣyantyoḥ | pratīpāyiṣyantīṣu |