Declension table of ?pratīpāyiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratīpāyiṣyamāṇam | pratīpāyiṣyamāṇe | pratīpāyiṣyamāṇāni |
Vocative | pratīpāyiṣyamāṇa | pratīpāyiṣyamāṇe | pratīpāyiṣyamāṇāni |
Accusative | pratīpāyiṣyamāṇam | pratīpāyiṣyamāṇe | pratīpāyiṣyamāṇāni |
Instrumental | pratīpāyiṣyamāṇena | pratīpāyiṣyamāṇābhyām | pratīpāyiṣyamāṇaiḥ |
Dative | pratīpāyiṣyamāṇāya | pratīpāyiṣyamāṇābhyām | pratīpāyiṣyamāṇebhyaḥ |
Ablative | pratīpāyiṣyamāṇāt | pratīpāyiṣyamāṇābhyām | pratīpāyiṣyamāṇebhyaḥ |
Genitive | pratīpāyiṣyamāṇasya | pratīpāyiṣyamāṇayoḥ | pratīpāyiṣyamāṇānām |
Locative | pratīpāyiṣyamāṇe | pratīpāyiṣyamāṇayoḥ | pratīpāyiṣyamāṇeṣu |