Declension table of ?pratīpāyiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratīpāyiṣyamāṇaḥ | pratīpāyiṣyamāṇau | pratīpāyiṣyamāṇāḥ |
Vocative | pratīpāyiṣyamāṇa | pratīpāyiṣyamāṇau | pratīpāyiṣyamāṇāḥ |
Accusative | pratīpāyiṣyamāṇam | pratīpāyiṣyamāṇau | pratīpāyiṣyamāṇān |
Instrumental | pratīpāyiṣyamāṇena | pratīpāyiṣyamāṇābhyām | pratīpāyiṣyamāṇaiḥ pratīpāyiṣyamāṇebhiḥ |
Dative | pratīpāyiṣyamāṇāya | pratīpāyiṣyamāṇābhyām | pratīpāyiṣyamāṇebhyaḥ |
Ablative | pratīpāyiṣyamāṇāt | pratīpāyiṣyamāṇābhyām | pratīpāyiṣyamāṇebhyaḥ |
Genitive | pratīpāyiṣyamāṇasya | pratīpāyiṣyamāṇayoḥ | pratīpāyiṣyamāṇānām |
Locative | pratīpāyiṣyamāṇe | pratīpāyiṣyamāṇayoḥ | pratīpāyiṣyamāṇeṣu |