Declension table of ?pratīpāyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratīpāyamānam | pratīpāyamāne | pratīpāyamānāni |
Vocative | pratīpāyamāna | pratīpāyamāne | pratīpāyamānāni |
Accusative | pratīpāyamānam | pratīpāyamāne | pratīpāyamānāni |
Instrumental | pratīpāyamānena | pratīpāyamānābhyām | pratīpāyamānaiḥ |
Dative | pratīpāyamānāya | pratīpāyamānābhyām | pratīpāyamānebhyaḥ |
Ablative | pratīpāyamānāt | pratīpāyamānābhyām | pratīpāyamānebhyaḥ |
Genitive | pratīpāyamānasya | pratīpāyamānayoḥ | pratīpāyamānānām |
Locative | pratīpāyamāne | pratīpāyamānayoḥ | pratīpāyamāneṣu |