Declension table of pratīndhaka

Deva

MasculineSingularDualPlural
Nominativepratīndhakaḥ pratīndhakau pratīndhakāḥ
Vocativepratīndhaka pratīndhakau pratīndhakāḥ
Accusativepratīndhakam pratīndhakau pratīndhakān
Instrumentalpratīndhakena pratīndhakābhyām pratīndhakaiḥ pratīndhakebhiḥ
Dativepratīndhakāya pratīndhakābhyām pratīndhakebhyaḥ
Ablativepratīndhakāt pratīndhakābhyām pratīndhakebhyaḥ
Genitivepratīndhakasya pratīndhakayoḥ pratīndhakānām
Locativepratīndhake pratīndhakayoḥ pratīndhakeṣu

Compound pratīndhaka -

Adverb -pratīndhakam -pratīndhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria