Declension table of ?pratīkṣya

Deva

NeuterSingularDualPlural
Nominativepratīkṣyam pratīkṣye pratīkṣyāṇi
Vocativepratīkṣya pratīkṣye pratīkṣyāṇi
Accusativepratīkṣyam pratīkṣye pratīkṣyāṇi
Instrumentalpratīkṣyeṇa pratīkṣyābhyām pratīkṣyaiḥ
Dativepratīkṣyāya pratīkṣyābhyām pratīkṣyebhyaḥ
Ablativepratīkṣyāt pratīkṣyābhyām pratīkṣyebhyaḥ
Genitivepratīkṣyasya pratīkṣyayoḥ pratīkṣyāṇām
Locativepratīkṣye pratīkṣyayoḥ pratīkṣyeṣu

Compound pratīkṣya -

Adverb -pratīkṣyam -pratīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria