Declension table of ?pratīkṣita

Deva

NeuterSingularDualPlural
Nominativepratīkṣitam pratīkṣite pratīkṣitāni
Vocativepratīkṣita pratīkṣite pratīkṣitāni
Accusativepratīkṣitam pratīkṣite pratīkṣitāni
Instrumentalpratīkṣitena pratīkṣitābhyām pratīkṣitaiḥ
Dativepratīkṣitāya pratīkṣitābhyām pratīkṣitebhyaḥ
Ablativepratīkṣitāt pratīkṣitābhyām pratīkṣitebhyaḥ
Genitivepratīkṣitasya pratīkṣitayoḥ pratīkṣitānām
Locativepratīkṣite pratīkṣitayoḥ pratīkṣiteṣu

Compound pratīkṣita -

Adverb -pratīkṣitam -pratīkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria