Declension table of pratīkṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratīkṣitaḥ | pratīkṣitau | pratīkṣitāḥ |
Vocative | pratīkṣita | pratīkṣitau | pratīkṣitāḥ |
Accusative | pratīkṣitam | pratīkṣitau | pratīkṣitān |
Instrumental | pratīkṣitena | pratīkṣitābhyām | pratīkṣitaiḥ |
Dative | pratīkṣitāya | pratīkṣitābhyām | pratīkṣitebhyaḥ |
Ablative | pratīkṣitāt | pratīkṣitābhyām | pratīkṣitebhyaḥ |
Genitive | pratīkṣitasya | pratīkṣitayoḥ | pratīkṣitānām |
Locative | pratīkṣite | pratīkṣitayoḥ | pratīkṣiteṣu |