सुबन्तावली ?प्रतीचीनमुख

Roma

पुमान्एकद्विबहु
प्रथमाप्रतीचीनमुखः प्रतीचीनमुखौ प्रतीचीनमुखाः
सम्बोधनम्प्रतीचीनमुख प्रतीचीनमुखौ प्रतीचीनमुखाः
द्वितीयाप्रतीचीनमुखम् प्रतीचीनमुखौ प्रतीचीनमुखान्
तृतीयाप्रतीचीनमुखेन प्रतीचीनमुखाभ्याम् प्रतीचीनमुखैः प्रतीचीनमुखेभिः
चतुर्थीप्रतीचीनमुखाय प्रतीचीनमुखाभ्याम् प्रतीचीनमुखेभ्यः
पञ्चमीप्रतीचीनमुखात् प्रतीचीनमुखाभ्याम् प्रतीचीनमुखेभ्यः
षष्ठीप्रतीचीनमुखस्य प्रतीचीनमुखयोः प्रतीचीनमुखानाम्
सप्तमीप्रतीचीनमुखे प्रतीचीनमुखयोः प्रतीचीनमुखेषु

समास प्रतीचीनमुख

अव्यय ॰प्रतीचीनमुखम् ॰प्रतीचीनमुखात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria